A 161-6 Nigamasāranirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/6
Title: Nigamasāranirṇaya
Dimensions: 31.5 x 8.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4782
Remarks:


Reel No. A 161-6 Inventory No. 47404

Title Nigamasāranirṇaya

Author Ramāramaṇadeva Śarmā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.5 x 8.5 cm

Folios 37+10=47

Lines per Folio 10

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4782

Manuscript Features

The foliation starts from 1 and runs up to 10, and after the fol. 10, the foliation again starts from 1 and runs up to 37. But, the text runs continuously up to the end of the MS.

Excerpts

Beginning

❖ idānīṃ tārā nirūpyate ||

tatra prathamaṃ nīlasarasvatīmantraḥ phetkāriṇītantre |

prathamaṃ saparaṃ datvā caturthasvarabhūṣitaṃ

rephārūḍhaṃ sphurad dīptim induvindusamanvitaṃ |

traṃkāraṃ ca tato dadyāc catu(2)rthasvarabhūṣitaṃ |

dīrghākārasamāyuktaṃ haṃkāraṃ yojayet tataḥ | (fol. 1r1–2)

End

klīṃ kālīṃ kīlakaṃ pātu sarvvāṅge sarvvadāvatu

(10) (‥‥) me sadā pātu lakṣmīr ddevī ca sāśvatī (!) |

rasanāgraṃ sadā pātu sarasvatī viśeṣataḥ | (!)

ratiḥ pātu sadā bījaṃ, prītir mme vadanaṃ sadā |

kīrttiḥ kīrttiṃ sadā pātu śāntiḥ śāntiṃ sadāvatu |

puṣṭir mme pātu satataṃ -/// (fol. 37v9–10)

Sub-colophon

śrīramāramaṇadevaśarmmaṇā

nirmmite nigamasāranirṇṇaye |

śambhuviṣṇumanupūjanātmakaḥ

pūrṇṇa eṣa paṭalas tathāṣṭamaḥ || (fol. 37v4)

Colophon

Microfilm Details

Reel No. A 161/6

Date of Filming 14-10-1971

Exposures 49

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-04-2007

Bibliography